Pages

Thursday, September 21, 2017

Can an Artificial Intelligence generate Sanskrit Mantra?

Can an Artificial Intelligence produce Sanskrit Mantras

Below is the result of training an Artificial Intelligence (AI) on a small 200kb data set on Sanskrit Durga mantras from Sanskrit Documents.
https://sanskritdocuments.org/doc_devii/

Configuration
- Recurrent Neural Network
- 2 Hidden Layers / 128 Neurons
- Input Size - 32 [one-hot]

Output after 1.5 hours training

OM shiShTAyai namaH |
OM gRRihItAyutahastakaryai namaH |
OM jumpaTA lalitAlavimohitAyai namaH |
OM haMsamantrabhakShivahyAyai namaH |
OM upAsyAyai namaH |
OM haMsabIjAM mahAsinyanAshinI |
phAlalAyai namaH |
OM makodhAyai namaH |
OM santAnAM mahAmogiH sahA.a.armiNyai namaH |

Observations:
a. It recognizes letters, words and sentences.
b. It has recognized the pattern OM X namaH
c. It has recognized the dative (chaturthi vibhakti) before namaH (ex: upAsyAyai)
d. it has generated new words - which are meaningless but Sanskrit sounding and semantically/ grammatically/ structurally quite correct
e. Larger dataset and more training is required.

Note: I had earlier used a Markov chain generator - but RNN in my opinion is much superior. Markov generators being statistical can do only so much.

Question: Can an Artificial Intelligence generate Sanskrit Mantra?

After 1.5 hours it produces Sanskrit like Mantra. Is it not likely that after sufficient training one specific configuration of weights could mimic "divine inspiration" / "Rishi state" and render meaningful inspired mantras? It is an intriguing possibility.

Image: http://www.extremetech.com/wp-content/uploads/2015/07/neural-net-head.jpg

Monday, September 11, 2017

Recurrent Neural Network Training Sanskrit 1

Observations
1. Has begun to recognize letters
2. Recognizes basic structures - like ending with |, use of space
3. Recognizes the structure OM ... namaH |
4. Spelling mistakes persists.
5. Developing ability to generate Sanskrit-like words.

epoch: 1.42 / perplexity: 8.91
ॐ बेरंस्केषदम् अर्भ्यसवनकोद्षतिं वै कर्क्रः मोणं तु स्थानलां चाच्छ ।
चालनं क्वीड्तु ते नमो ग्रहीनेशाः ।
नमः ॥
पौलमुस्तशरो घूधाकताः स्थराइ तुनमि द्वेभिरन्वं धामी कोशामाभिगनक्ष्यस्पश्व
विर्दच्छितिचजाच

epoch: 2.02 / perplexity: 9.54
वाः पार्तः सज्वम् राभातं समन्धमेणाइर्ताः ।
तेन पङ्गां शीने राभारेप्तिप्रविवित्ययां सुखं सण्डो दडेत् ।
घथनीगि शानस्वनः शवर्णाक्षणर्वे मे प्रभगातु उपरैः ॥
आमाणमधितम् फूर्णोशत इतश्चाइ राणापङ्गस ।
- अयपिनेप्रद्धब्वितां मु वा सान्यवता म्रिन्त्र ईषाधादारित्यरानि तु परूपो व्ऱिवर्तैः ॥

epoch: 2.40 / perplexity: 5.62
चरीन्तृ व व्यमायक्ववक्रे तेऽवम्यम् ॥
ॐ हा वतुःत्यं व्वाङ्कीन्मालांंसुनभार्मदद्पूर्ण वरशानृजे कृधीपलरिणा वीनाः पूर्वं वृषां
एतपनं कृष्टाकरसिन्न्वैर्वर्तथेइ मनथः ॥
दूवने तं गजापरोध वायिन्तु याघ्यलाता ।
त्रवीषतुपर्णः सहारदेवरास्तर्वनुशल्धाः ।

एपोच्: २।५६ / पेर्प्लेक्षित्य्: ८।६१
एषामभिशको वठिमाराणाश्या
शिरुश्च पज्ञं सा क्षेप्षुवततहको तु च क्षण्य न च्च
स्दृताशीन्यण्डोऽतरोडमापर्मन्तयन् च रविग्रे व्ञः
वीतर्मभङ्गितिश्च शिजाशितसक्षेणायाव्य वनो गुत्रिव, च च तथा पतिपररीलद्विजा न्येत्रः
इन्दुवातारे च वाश्च हिदग्धादे नवारीसो च रमाण्पिमधानकाम्प्रप्रमिते ।

epoch: 2.56 / perplexity: 8.61
ततिस्यं प्रकृषविशृतस्ता शच्छ्नूद्ग्रष्ठानिप्राणस्रस्थः करः ॥
पपङ्घं हिरानि द्रुषण कलकारे ततारितिनो उपनेत्, कीकोऽशं सर्वत मानीरादाराजीन्श्रवक्षालार
शर्थुरुरुणह्र पतं किकन्रवित्तारहस्तत्नहनीयः ॥
भवेन्वाधृसोनसम्भपताः स्ब्रान्डथिशस्त्वास्तथी दभीर्स्थं हः ॥
निरेति शलासधानां

epoch: 11.18 / perplexity: 9.05
ॐ गोणं प्रण्यकनो दशीऽवारज्यतं ने नमः ।
चार्य मभ्रकृष्टलाणमेक्यं सान्धं ।अवं घुजरसमं ते ।
ॐ वस्तणिरूपरवुषिर्मणितग्व्यशोथां सदन्भपुश्मोन्मशत्र नमः ।
स्रोयजानं क्ऱ्षारात् श्रोसनं ॥
ॐ अशयं ॐ ददिशस्याजांकरशयकारं विसीश्येशलस्य नमः ।

epoch: 16.19 / perplexity: 8.21
तदेवं वरीलान् वा निलीनवेत्,, न रूपं वारोहवत्धिसलादैव न्रयः श्र्नेत्रप्रभीदायष्टेः साहिथे
ॐ मन्तायाथज्जोभायावुवान्निनिना वस्येत्रवृत्यास्मने नमः ।
च श्चितस्थवर्ण्टयाद् अहलक्मत्सुजानिक्रिदिह निलं मध्यां समात् ।
ब्रिहागयेत्
वरण सम्कुद्रियाश्चैव शाकार्मधिश्वतः शुर्वित्तं कलारूपान्यक ॥

epoch: 17.40 / perplexity: 10.85
न विष्णिकरं रसितया तस्मन्हितूती दाद्ऽफङ्गः ॥
शृष्च सर्वमिष्येषद्यान्पतस्पोत्रहर्भा यबिनृतीपरः ।
रोषरामवेगवस्तु देवने रात्रः ।
जसां मभक्षैहत्नद्यमः
तत्र वित्यः स्थाभव्येषु यान्रिरष्टिवेदाः ।

epoch: 20.14 / perplexity: 7.71
यथा पर्थां साहापक्षीररदु ।
एतश्वे इति तच्छजे खास्वास्निजिना ताम्यारसराक्थां अलृते, ग्ख्यज्ञव्यं पतः ।
अन्यकाशं व्याश्च देवमस्तस्मानं परीव ।
के नतं व्येणदनम् अन्तु वा भहिताण्यादतशेन्यमा कुरानि उपान्तदः ॥
अनुन्त्वलां त्रन्वाणान्यान्यादेच्छात्माय । सह विलक्षानां ।

epoch: 21.00 / perplexity: 7.05
शघ्मा पाभ्यणिययेत् परकरानुर्वाऽकां, कलधुद्वं ममोरी ।
कर्मः शीद्मास्थन्तघोत्रिक्त्यद्रीयां याकनहृत्तो निष्णं
तत्काशहदः प्रतुर्जष्ठेत्, प्रनोज्ञा सोवितां अर्गृती कः सूरधारकोऽपरौ ॥
पुरुत नमो गृहादार्ष्ट्रयातमामसंसुन्स्वशलृत्ती
द्वर्मगारान्रसन्धीने समारिंस्तथानृकः

See: http://cs.stanford.edu/people/karpathy/recurrentjs/

Sunday, July 23, 2017

Sanskrit Sandhi Splitter Run 001

Text: Anugita
Database: Bhagavad Gita Chapter 1
Dictionary Size: 0

- For details about the project see the post titled "Sanskrit Sandhi Splitter using a Statistical Approach"
- Anugita Text in Sanskrit

Observations
There are a lot of false positives.

Let us take adhyAyaH for example. The sequence of sandhis is shown below. Obviously the result below is incorrect, although the rules used are correct. Hence this requires the presence of a dictionary with grammatically correct forms.

Sandhi Rule
adhyAyaH
adhyAi aH ya -> i a
adhya ai aH A -> a a
adhi a ai aH ya -> i a
adhi a a e aH ai -> a e
adhi a a A i aH e -> A i
adhi a a a a i aH A -> a a


अध्यायः
अध्याइ अः य -> इ अ
अध्य ऐ अः आ -> अ अ
अधि अ ऐ अः य -> इ अ
अधि अ अ ए अः ऐ -> अ ए
अधि अ अ आ इ अः ए -> आ इ
अधि अ अ अ अ इ अः आ -> अ अ

Total Words = 7,614

Results
अध्यायः १६
अधि अ अ अ अ इ अः

        जनमेजय उवाच
जन् अम् अ अ इज अ अ इ अः उव अच

सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः ।
सभ अ अ अ इ अ अम् वसतः उः तसि अ अम् न् इहति अ अरि इत् म् अह अत्म् अन् अः उः ।

केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ १॥
क अ इशव अर्जुन् अ अ अ इ अः उः क अ नु कथ अ सम् अभवद्दु इज ॥

        वैशम्पायन उवाच
व अ अ इशम्प अ अ अ इ अन् अः उव अच

कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् ।
कृष्ण अ इन् अ सहितः प अर्थः स्वर् अ अजि अम् प्र् अ अपि अ क अ इवलम् ।

तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ २॥
तसि अ अम् सभ अ अ अ इ अ अम् र् अम् इ अ अ अ अ इ अ अम् उ इजह अर् अ म् उत् अ अ इ उतः ॥

ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप ।
ततः कम् चित् सभः उद्त् अ अ इशम् स्वर्गः उद्त् अ अ इश सम् अम् नृप ।

यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ ३॥
इ अदृच्छ अ अ इ अ अ तौ म् उदितौ जग्म् अतुः स्वजन् अ अवृतौ ॥

ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।
ततः प्र् अति इतः कृष्ण अ इन् अ सहितः प अण्डवः अर्जुन् अः ।

निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ ४॥
न् इरि इक्षि अ त अम् सभ अम् र् अम् इ अ अम् इत् अम् वचन् अम् अब्र् औ इ इत् ॥

विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते ।
उ इदितम् त अ इ म् अह अब अहः उ सङ्ग्र् अ अम् अ अ इ सम् उपः थित अ इ ।

माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ॥ ५॥
म् अ अह अत्म् इ अम् त् अ अ इवकि इ म् अ अतः तच्च त अ इ रूपम् अ अ अ इश्वर् अम् ॥

यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् ।
इ अत् तु तद्भवत अ प्र् अः उक्तम् तत् अ अ क अ इशव सौहृत् अ अत् ।

तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ ६॥
तत् सर्वम् पुः उषौ इ अ अघ्र् अ न् अष्टम् म् अ अ इ न् अष्टच अ इतसः ॥

मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो ।
म् अम् अ कौतूहलम् त्वः ति त अ इष्वर्थ अ इषु पुन् अः प्र् अभः उ ।

भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ ७॥
भव अंः च द्व अर् अक अम् गन्त अ न् अचिर् अ अदिव म् अ अधव ॥

        वैशन्पायन उवाच
व अ अ इशन् प अ अ अ इ अन् अः उव अच

एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत ।
अ अ इवम् उक्तः ततः कृष्णः फल्गुन् अम् प्र् अति अभ अषत ।

परिष्वज्य महातेजा वचनं वदतां वरः ॥ ८॥
परिष्वजि अ म् अह अत अ इजः वचन् अम् वत् अत अम् वर् अः ॥

        वासुदेव उवाच
व असुत् अ अ इवः उव अच

श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।
श्र् अ औ इतः त्वम् म् अ अ अ इ अ अ गुहि अम् ज्ञ् अ अपितः च सन् अ अतन् अम् ।

धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ ९॥
धर्म् अम् स्वरूपिणम् प अर्थ सर्वलः उक अंः च श अश्वत अन् ॥

अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् ।
अबुद्ध्व अः इ अन् न् अ गृह्णि इथ अः तत् म् अ अ इ सुम् अहत् अप्री अम् ।

नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ १०॥
नून् अम् अश्र् अद्त् अध अन् अः असि दुर्म् अ अ इध अः च सि प अण्डव ॥

स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।
स हि धर्म् अः सुपरि अ अप्त अः ब्र् अह्म् अणः पत् अव अ इत् अन् अ अ इ ।

न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ ११॥
न् अ शकि अम् तत् म् अ अ अ इ अ अः भूइ अः तथ अ वक्तुम् अश अ इषतः ॥

परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।
पर् अम् हि ब्र् अह्म् अ कथितम् इ अः उग अ अ इ उक्त अ इन् अ तत् म् अ अ अ इ अ अ ।

इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १२॥
इतिह असम् तु वक्षि अ अम् इ तस्म् इन् न् अर्थ अ इ पुर् अ अतन् अम् ॥

यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
इ अथ अ त अम् बुद्धिम् अ अः थ अ अ अ इ अ गतिम् अग्रि अ अम् गम् इषि असि ।

शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ १३॥
शृणु धर्म् अभृत अम् श्र् अ अ इष्ठ गत् अतः सर्वम् अ अ इव म् अ अ इ ॥

आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम ।
अ अगच्छद्ब्र् अ अह्म् अणः कश्चित् स्वर्गलः उक अत् अरिन्त् अम् अ ।

ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ १४॥
ब्र् अह्म् अलः उक अच्च दुर्धर्षः सः अस्म् अ अभिः पूजितः अभवत् ॥

अस्माभिः परिपृष्टश्च यदाह भरतर्षभ ।
अस्म् अ अभिः परिपृष्टः च इ अत् अ अह भर् अतर्षभ ।

दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १५॥
दिउ इ अ अ इन् अः उ इधिन् अ अ प अर्थ तच्छृणुष्व औ इच अर् अ अ अ इ अन् ॥

        ब्राह्मण उवाच
ब्र् अ अह्म् अणः उव अच

मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि ।
म् अः उक्षधर्म् अम् सम् अ अश्रिति अ कृष्ण इ अत् म् अ अनुपृच्छसि ।

भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥ १६॥
भूत अन् अ अम् अनुकम्प अर्थम् इ अत् म् अः उहच्छ अ इत् अन् अम् प्र् अभः उ ॥

तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन ।
तत् त अ इ अहम् सम्प्र् अवक्षि अ अम् इ इ अथ अवत् म् अधुसूत् अन् अ ।

शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ १७॥
शृणुष्व अवहित अः भूत्व अ गत् अतः उ म् अम् अ म् अ अधव ॥

कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः ।
कश्चिदु इप्र् अः तप अः इ उक्तः क अशि अपः धर्म् औ इत् तम् अः ।

आससाद द्विजं कं चिद्धर्माणामागतागमम् ॥ १८॥
अ असस अत् अ दु इजम् कम् चिद्धर्म् अ अण अम् अ अगत अगम् अम् ॥

गतागते सुबहुशो ज्ञानविज्ञानपारगम् ।
गत अगत अ इ सुबहुशः उ ज्ञ् अ अन् औ इज्ञ् अ अन् अप अर् अगम् ।

लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः ॥ १९॥
लः उकतत् त्व अर्थ कुशलम् ज्ञ् अ अत अर् अम् सुखदुःख अ अ इ अः उः ॥

जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः ।
ज अति इ म् अर् अणतत् त्वज्ञ् अम् कः ऊ इत् अम् पुणि अप अप अ अ इ अः उः ।

द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ २०॥
त् र् अष्ट अर् अम् उच्चन् इ इच अन् अ अम् कर्म् अभिर्त् अ अ इहिन् अ अम् गतिम् ॥

चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।
चर् अन्तम् म् उक्तवत् सिद्धम् प्र् अश अन्तम् संइ अत अ इन् त् री अम् ।

दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ २१॥
दि इपि अम् अ अन् अम् श्री अ अः ब्र् अ अह्म् इ अ अ क्र् अम् अम् अ अणम् च सर्वशः ॥

अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।
अन्तर्ध अन् अगतिज्ञ् अम् च श्रुत्व अ तत् त्व अ इन् अ क अशि अपः ।

तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ २२॥
तथ अ अ अ इव अन्तर्हित अ अ इः सिद्ध अ अ इरि अ अन्तम् चक्र् अधर् अ अ अ इः सह ॥

सम्भाषमाणमेकान्ते समासीनं च तैः सह ।
सम्भ अषम् अ अणम् अ अ इक अन्त अ इ सम् अ असि इन् अम् च त अ अ इः सह ।

यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ २३॥
इ अदृच्छ अ अ इ अ अ च गच्छन्तम् असक्तम् पवन् अम् इ अथ अ ॥

तं समासाद्य मेधावी स तदा द्विजसत्तमः ।
तम् सम् अ अस अदि अ म् अ अ इध औ इ इ स तत् अ अ दु इजसत् तम् अः ।

चरणौ धर्मकामो वै तपस्वी सुसमाहितः ।
चर् अणौ धर्म् अक अम् अः व अ अ इ तपसु इ इ सुसम् अ अहितः ।

प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ २४॥
प्र् अतिप अ इत् अ अ इ इ अथ अन् इ अ अ अ अ इ अम् भक्ति अ अ पर् अम् अ अ अ इ अ अ इ उतः ॥

विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।
उ इस्म् इतः च द्भुतम् दृष्ट्व अ क अशि अपः तम् दु इजः उत् तम् अम् ।

परिचारेण महता गुरुं वैद्यमतोषयत् ॥ २५॥
परिच अर् अ अ इण म् अहत अ गुः उम् व अ अ इदि अम् अतः उष अ अ इ अत् ॥

प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः ।
प्रि इत अत्म् अ अ चः उपपन् न् अः च श्रुतच अरिति अ संइ उतः ।

भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥ २६॥
भ अव अ इन् अ तः उष अ अ इ अच्च अ अ इन् अम् गुः उवृत् ति अ अ पर् अन्तपः ॥

तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः ।
तस्म् अ अ अ इ तुष्टः सः शिषि अ अ अ अ इ अ प्र् असन् न् अः अथ अब्र् औ इ इद्गुः उः ।

सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ २७॥
सिद्धिम् पर् अ अम् अभिप्र् अ अ इक्षि अ शृणु तत् म् अ अ इ जन् अ अर्त् अन् अ ॥

        सिद्ध उवाच
सिद्धः उव अच

विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।
उ इउ इध अ अ इः कर्म् अभिस्त अत पुणि अ अ अ इ अः उग अ अ इः च क अ इवल अ अ इः ।

गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ २८॥
गच्छन्ति इह गतिम् म् अर्ति अ अ त् अ अ इवलः उक अ इ अपि च स्थितिम् ॥

न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः ।
न् अ क्व चित् सुखम् अति अन्तम् न् अ क्व चिच्छ अश्वति इ स्थितिः ।

स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ २९॥
स्थ अन् अ अच्च म् अहत अः भ्र् अंशः दुःखलब्ध अत् पुन् अः पुन् अः ॥

अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।
अशुभ अ गत अ अ इ अः प्र् अ अप्त अः कष्ट अ म् अ अ इ प अपस अ इवन् अ अत् ।

काममन्युपरीतेन तृष्णया मोहितेन च ॥ ३०॥
क अम् अम् अन् इ उपरि इत अ इन् अ तृष्ण अ अ इ अ अः म् अः उहित अ इन् अ च ॥

पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।
पुन् अः पुन् अः च म् अर् अणम् जत् म् अ च अ अ इव पुन् अः पुन् अः ।

आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ ३१॥
अ अह अर् अः उ इउ इध अः भुक्त अः पि इत अ न् अ अन् अ औ इध अः स्तन् अ अः ॥

मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।
म् अ अतर् अः उ इउ इध अ दृष्ट अः पितर् अः च पृथगु इध अः ।

सुखानि च विचित्राणि दुःखानि च मयानघ ॥ ३२॥
सुख अन् इ चः उ इचित्र् अ अणि दुःख अन् इ च म् अ अ अ इ अ अन् अघ ॥

प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।
प्री अ अ अ इरु इव अस अः बहुशः संव असः च अप्री अ अ अ इः सह ।

धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ ३३॥
धन् अन् अ अशः च सम्प्र् अ अप्तः उ लब्ध्व अ दुःख अ इन् अ तद्धन् अम् ॥

अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।
अवम् अ अन् अ अः सुकष्ट अः च पर् अतः स्वजन् अ अत् तथ अ ।

शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ ३४॥
श अरि इर् अ अः म् अ अन् अस अः च पि व अ इत् अन् अ अः भृशत् अ अरुण अः ॥

प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।
प्र् अ अप्तः उ इम् अ अन् अन् अ अः चः उग्र् अः वधबन् ध अः च त् अ अरुण अः ।

पतनं निरये चैव यातनाश्च यमक्षये ॥ ३५॥
पतन् अम् न् इर् अ अ अ इ अ अ इ च अ अ इव इ अ अतन् अ अः च इ अम् अक्ष अ अ इ अ अ इ ॥

जरा रोगाश्च सततं वासनानि च भूरिशः ।
जर् अ अः र् अः उग अः च सततम् व असन् अ अन् इ च भूरिशः ।

लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥ ३६॥
लः उक अ इ अस्म् इन् न् अनुभूत अन् इ द्वन् द्वज अन् इ भृशम् म् अ अ अ इ अ अ ॥

ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च ।
ततः कत् अ अ चिन् न् इर्व अ इत् अ अन् न् इक अर् अ अन् न् इकृत अ इन् अ च ।

लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ।
लः उकतन्त्र् अम् परिति अक्तम् दुःख अर्त अ इन् अ भृशम् म् अ अ अ इ अ अ ।

ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ ३७॥
ततः सिद्धिरी अम् प्र् अ अप्त अ प्र् अस अत् अ अत् अ अत्म् अन् अः उ म् अ अ अ इ अ अ ॥

नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ।
न् अ अहम् पुन् अरिह अगन्त अ लः उक अन् अ अलः उक अ अ इ अ अम् इ अहम् ।

आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा ॥ ३८॥
अ अ सिद्ध अ इर् अ अ प्र् अज अ सर्ग अत् अ अत्म् अन् अः उ म् अ अ इ गतिः शुभ अ ॥

उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ।
उपलब्ध अ दु इजश्र् अ अ इष्ठ तथ अ ई अम् सिद्धिरुत् तम् अ अ ।

इतः परं गमिष्यामि ततः परतरं पुनः ।
इतः पर् अम् गम् इषि अ अम् इ ततः पर् अतर् अम् पुन् अः ।

ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः ॥ ३९॥
ब्र् अह्म् अणः पत् अम् औ इ अग्र् अम् म् अ अ त अ इ अभूत् अत्र् अ संश अ अ इ अः ॥

नाहं पुनरिहागन्ता मर्त्यलोके परन्तप ।
न् अ अहम् पुन् अरिह अगन्त अः म् अर्ति अलः उक अ इ पर् अन्तप ।

प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ ४०॥
प्रि इतः अस्म् इ त अ इ म् अह अप्र् अ अज्ञ् अ ब्रूहि किम् कर् अव अणि त अ इ ॥

यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।
इ अदि इप्सुः उपपन् न् अः त्वम् तसि अ क अलः अ अ अ इ अम् अ अगतः ।

अभिजाने च तदहं यदर्थं मा त्वमागतः ।
अभिज अन् अ अ इ च तत् अहम् इ अत् अर्थम् म् अ अ त्वम् अ अगतः ।

अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ ४१॥
अचिर् अ अत् तु गम् इषि अ अम् इ इ अ अ इन् अ अहम् त्व अम् अचूचुत् अम् ॥

भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ।
भृशम् प्रि इतः अस्म् इ भवतः च रित्र् अ अ इणः उ इचक्षण ।

परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ ४२॥
परिपृच्छ इ अ अवद्भवत अ इ भ अष अ ई अम् इ अत् तव अ इप्सितम् ॥

बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च ।
बहु म् अन् इ अ अ इ च त अ इ बुद्धिम् भृशम् सम्पूज अ अ इ अ अम् इ च ।

येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ४३॥
इ अ अ इन् अ अहम् भवत अ बुद्धः उ म् अ अ इध औ इ इ हि असि क अशि अप ॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः ॥
इति श्रि इम् अह अभ अर् अत अ इ अ अश्वम् अ अ इधिक अ इ पर्वणि अनुगि इत अपर्वणि सप्तत् अशः अधि अ अ अ अ इ अः ।




          अध्यायः १७
अधि अ अ अ अ इ अः

        वासुदेव उवाच
व असुत् अ अ इवः उव अच

ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् ।
ततः तसि अः उपसङ्गृहि अ प अत् औ प्र् अश्न् अ अन् सुदुर्वच अन् ।

पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ १॥
पप्र् अच्छ त अंः च सर्व अन् स प्र् अ अह धर्म् अभृत अम् वर् अः ॥

        काश्यप उवाच
क अशि अपः उव अच

कथं शरीरं च्यवते कथं चैवोपपद्यते ।
कथम् शरि इर् अम् चि अवत अ इ कथम् च अ अ इवः उपपदि अत अ इ ।

कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ २॥
कथम् कष्ट अच्च संस अर् अ अत् संसर् अन् परिम् उचि अत अ इ ॥

आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
अ अत्म् अ अन् अम् व अ कथम् इ उक्त्व अ तच्छरि इर् अम् उ इम् उञ्चति ।

शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ ३॥
शरि इर् अतः च न् इः म् उक्तः कथम् अन् इ अत् प्र् अपदि अत अ इ ॥

कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
कथम् शुभ अशुभ अ इ च अ अ अ इ अम् कर्म् अणि इ स्वकृत अ इ न् अर् अः ।

उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ ४॥
उपभुङ्क्त अ इ क्व व अ कर्म् अः उ इत् अ अ इहसि अः उपतिष्ठति ॥

        ब्राह्मण उवाच
ब्र् अ अह्म् अणः उव अच

एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
अ अ इवम् सञ्चः उदितः सिद्धः प्र् अश्न् अ अंस्त अन् प्र् अति अभ अषत ।

आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ ५॥
अ अनुपूरु इ अ अ इण व अर्ष्ण अ ई अ इ अथ अ तत् म् अ अ इ वचः शृणु ॥

        सिद्ध उवाच
सिद्धः उव अच

आयुः कीर्तिकराणीह यानि कर्माणि सेवते ।
अ अ अ अ इ उः कि इर्तिकर् अ अणि इह इ अ अन् इ कर्म् अ अणि स अ इवत अ इ ।

शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ ६॥
शरि इर् अग्र् अहण अ इ अन् इ अस्म् इंस्त अ इषु क्षि इण अ इषु सर्वशः ॥

आयुः क्षयपरीतात्मा विपरीतानि सेवते ।
अ अ अ अ इ उः क्ष अ अ इ अपरि इत अत्म् अ अः उ इपरि इत अन् इ स अ इवत अ इ ।

बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ ७॥
बुद्धिरु इ अ अवर्तत अ इ च असि अः उ इन् अ अश अ इ प्र् अति उपः थित अ इ ॥

सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।
सत् त्वम् बलम् च क अलम् च अपि औ इदित्व अत्म् अन् अः तथ अ ।

अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ ८॥
अतिव अ इलम् उप अश्न् अ अति त अ अ इरु इरुद्ध अन् इ अन् अ अत्म् अव अन् ॥

यदायमतिकष्टानि सर्वाण्युपनिषेवते ।
इ अत् अ अ अ अ इ अम् अतिकष्ट अन् इ सर्व अणि उपन् इष अ इवत अ इ ।

अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ॥ ९॥
अति अर्थम् अपि व अः भुङ्क्त अ इ न् अ व अः भुङ्क्त अ इ कत् अ अ चन् अ ॥

दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।
दुष्ट अन् न् अम् उ इषम् अ अन् न् अम् च सः अन् इ अः उन् इ अ अ इन् अः उ इर् अः उधि च ।

गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ १०॥
गुः उ व अपि सम् अम् भुङ्क्त अ इ न् अ अतिजि इर्ण अ इ अपि व अ पुन् अः ॥

व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।
उ इ अ अ अ अ इ अ अम् अम् अतिम् अ अत्र् अम् व अः उ इ अव अ अ अ इ अम् चः उपस अ इवत अ इ ।

सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् ॥ ११॥
सततम् कर्म् अ लः उभ अद्व अ प्र् अ अप्तम् व अ इगौ इध अर् अणम् ॥

रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते ।
र् अस अती उक्तम् अन् न् अम् व अ दिव अ स्वप्न् अम् न् इष अ इवत अ इ ।

अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ १२॥
अपक्व अन् अ अगत अ इ क अल अ इ स्व अ अ इ अम् त् अः उष अन् प्र् अकः उप अ अ इ अन् ॥

स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
स्वत् अः उषकः उपन् अ अत् र् अः उगम् लभत अ इ म् अर् अण अन्तिकम् ।

अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥ १३॥
अथ चः उद्बन् धन् अ अदि इन् इ परि इत अन् इ उ इ अवसि अति ॥

तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।
तसि अ त अ अ इः क अर् अण अ अ इः जन्तः उः शरि इर् अ अच्चि अवत अ इ इ अथ अ ।

जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४॥
जि इउ इतम् प्र् अः उचि अम् अ अन् अम् तदि अथ अवदुपध अर् अ अ अ इ अ ॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
ऊष्म् अ अ प्र् अकुपितः क अ अ अ इ अ अ इ ति इव्र् अव अ अ अ इ उसम् इ इरितः ।

शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ १५॥
शरि इर् अम् अनुपरि अ अ इति सर्व अन् प्र् अ अण अन्रुणद्धि व अ अ इ ॥

अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
अति अर्थम् बलव अनूष्म् अ अ शरि इः अ अ इ परिकः उपितः ।

भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च ॥ १६॥
भिन् अत् ति जि इव स्थ अन् अ अन् इ त अन् इ म् अर्म् अ अणि उ इद्धि च ॥

ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् ।
ततः स व अ इत् अन् अः सदि अः उ जि इवः प्र् अचि अवत अ इ क्षर् अन् ।

शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।
शरि इर् अम् ति अजत अ इ जन्तुश्छिदि अम् अ अन् अ अ इषु म् अर्म् असु ।

वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १७॥
व अ इत् अन् अ अभिः परि इत अत्म् अ अ तदु इद्धि दु इजसत् तम् अ ॥

जातीमरणसंविग्नाः सततं सर्वजन्तवः ।
ज अति इम् अर् अणसंउ इग्न् अ अः सततम् सर्वजन्तवः ।

दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥ १८॥
दृशि अन्त अ इ सन्ति अजन्तः च शरि इर् अ अणि दु इजर्षभ ॥

गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे ।
गर्भसङ्क्र् अम् अण अ इ च अपि म् अर्म् अण अम् अतिसर्पण अ इ ।

तादृशीमेव लभते वेदनां मानवः पुनः ॥ १९॥
त अदृशि इम् अ अ इव लभत अ इ व अ इत् अन् अ अम् म् अ अन् अवः पुन् अः ॥

भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः ।
भिन् न् असन् धिर् अथ क्ल अ इत् अम् अद्भिः स लभत अ इ न् अर् अः ।

यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।
इ अथ अ पञ्चसु भूत अ इषु संश्रितत्वम् न् इगच्छति ।

शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ २०॥
श अ अ इति अ अत् प्र् अकुपितः क अ अ अ इ अ अ इ ति इव्र् अव अ अ अ इ उसम् इ इरितः ॥

यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।
इ अः स पञ्चसु भूत अ इषु प्र् अ अण अप अन् अ अ इ उ इ अवः थितः ।

स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ २१॥
सः गच्छत्यूर्ध्वगः व अ अ अ इ उः कृच्छ्र् अ अत् म् उक्त्व अ शरि इरिणम् ॥

शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।
शरि इर् अम् च जह अति अ अ इव न् इरुच्छ्व असः च दृशि अत अ इ ।

निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ २२॥
न् इरूष्म् अ अ स न् इरुच्छ्व असः न् इःश्रि इकः गतच अ इतन् अः ॥

ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ।
ब्र् अह्म् अण अ सम्परिति अक्तः उ मृत इति उचि अत अ इ न् अर् अः ।

स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
स्र् अः उतः उभिरि अ अ अ इरु इज अन् अ अति इन् त् री अ अर्थ अञ् शरि इर् अभृत् ।

तैरेव न विजानाति प्राणमाहारसम्भवम् ॥ २३॥
त अ अ इः अ अ इव न् अः उ इज अन् अ अति प्र् अ अणम् अ अह अर् असम्भवम् ॥

तत्रैव कुरुते काये यः स जीवः सनातनः ।
तत्र् अ अ अ इव कुः उत अ इ क अ अ अ इ अ अ इ इ अः स जि इवः सन् अ अतन् अः ।

तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् ।
त अ इष अम् इ अदि अद्भव अ इदि उक्तम् संन् इप अत अ इ क्व चित् क्व चित् ।

तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ २४॥
तत् तत् म् अर्म् अः उ इज अन् इ इहि श अः त्र् अदृष्टम् हि तत् तथ अ ॥

तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
त अ इषु म् अर्म् असु भिन् न् अ अ इषु ततः सः सम् उदि इर् अ अ अ इ अन् ।

आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
अ औ इशि अ हृत् अ अ अ इ अम् जन्तः उः सत् त्वम् च अशु रुणद्धि व अ अ इ ।

ततः स चेतनो जन्तुर्नाभिजानाति किं चन ॥ २५॥
ततः स च अ इतन् अः उ जन्तुर्न् अ अभिज अन् अ अति किम् चन् अ ॥

तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।
तम् अस अ संवृतज्ञ् अ अन् अः संवृत अ इष्वथ म् अर्म् असु ।

स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ २६॥
स जि इवः न् इर् अधिष्ठ अन् अः चः उ इ अत अ इ म् अ अतरिश्वन् अ अ ॥

ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
ततः स तम् म् अहः उच्छ्व असम् भृशम् उच्छ्वसि अ त् अ अरुणम् ।

निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ २७॥
न् इष्क्र् अ अम् अन् कम्प अ अ इ अति अ अशु तच्छरि इर् अम् अच अ इतन् अम् ॥

स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
स जि इवः प्र् अचि उतः क अ अ अ इ अ अत् कर्म् अभिः स्व अ अ इः सम् अ अवृतः ।

अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ २८॥
अङ्कितः स्व अ अ इः शुभ अ अ इः पुणि अ अ अ इः प अप अ अ इर्व अपि उपपदि अत अ इ ॥

ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः ।
ब्र् अ अह्म् अण अ ज्ञ् अ अन् असम्पन् न् अ अः इ अथ अवच्छ्रुत न् इः च अ अ इ अ अः ।

इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ २९॥
इतर् अम् कृतपुणि अम् व अ तम् उ इज अन् अन्ति लक्षण अ अ इः ॥

यथान्ध कारे खद्योतं लीयमानं ततस्ततः ।
इ अथ अन् ध क अर् अ अ इ खदि अः उतम् लि ई अम् अ अन् अम् ततः ततः ।

चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ ३०॥
चक्षुष्म् अन्तः प्र् अपशि अन्ति तथ अ तम् ज्ञ् अ अन् अचक्षुषः ॥

पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।
पशि अन्ति अ अ इवंउ इध अः सिद्ध अ जि इवम् दिउ इ अ अ इन् अ चक्षुष अ ।

च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ ३१॥
चि अवन्तम् ज अ अ अ इ अम् अ अन् अम् च इ अः उन् इम् च अनुप्र् अव अ इशितम् ॥

तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।
तसि अ स्थ अन् अ अन् इ दृष्ट अन् इ त्रिउ इध अन् इ इह श अः त्र् अतः ।

कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ ३२॥
कर्म् अभूम् इरी अम् भूम् इरि अत्र् अ तिष्ठन्ति जन्तवः ॥

ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
ततः शुभ अशुभम् कृत्व अ लभन्त अ इ सर्वत् अ अ इहिन् अः ।

इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ ३३॥
इह अ अ इवः उच्च अवच अन् भः उग अन् प्र् अ अप्नुवन्ति स्वकर्म् अभिः ॥

इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः ।
इह अ अ इव अशुभ कर्म् अ अ तु कर्म् अभिर्न् इर् अ अ अ इ अम् गतः ।

अवाक्स निरये पापो मानवः पच्यते भृशम् ।
अव अक्स न् इर् अ अ अ इ अ अ इ प अपः उ म् अ अन् अवः पचि अत अ इ भृशम् ।

तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ ३४॥
तस्म् अ अत् सुदुर्लभः उ म् अः उक्ष अ अत्म् अ अः र् अक्षि अ अः भृशम् ततः ॥

ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
ऊर्ध्वम् तु जन्तवः गत्व अः इ अ अ इषु स्थ अन् अ अ इष्ववः थित अः ।

कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।
कि इर्ति अम् अ अन् अ अन् इ त अन् इ इह तत् त्वतः संन् इबः उध म् अ अ इ ।

तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् ॥ ३५॥
तच्छ्रुत्व अ न् अ अ अ इष्ठिकि इम् बुद्धिम् बुधि अ अ इथ अः कर्म् अ न् इः च अ अ इ अ अत् ॥

तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।
त अर् अ अः रूप अणि सर्व अणि इ अच्च अ अ इतच्चन् त् र् अम् अण्डलम् ।

यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
इ अच्चः उ इभ्र् अ अजत अ इ लः उक अ इ स्वभ अस अ सूरि अम् अण्डलम् ।

स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ ३६॥
स्थ अन् अ अन् इ अ अ इत अन् इ ज अन् इ इहि न् अर् अ अण अम् पुणि अकर्म् अण अम् ॥

कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
कर्म् अ क्ष अ अ इ अ अच्च त अ इ सर्व अ इ चि अवन्त अ इ व अ अ इ पुन् अः पुन् अः ।

तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ ३७॥
तत्र् अ अपि चः उ इश अ इषः अः ति दिउ इ न् इ इचः उच्चम् अधि अम् अः ॥

न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् ।
न् अ तत्र् अ अपि अः ति सन्तः उषः दृष्ट्व अ दि इप्ततर् अ अम् श्री अम् ।

इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ ३८॥
इति अ अ इत अ गत अ अ इ अः सर्व अः पृथक्त्व अ इ सम् उदि इरित अः ॥

उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।
उपपत् तिम् तु गर्भसि अ वक्षि अ अम् इ अहम् अतः पर् अम् ।

यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ३९॥
इ अथ अवत् त अम् न् इगत् अतः शृणुष्व अवहितः दु इज ॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः ॥
इति श्रि इम् अह अभ अर् अत अ इ अ अश्वम् अ अ इधिक अ इ पर्वणि अनुगि इत अपर्वणि अष्ट अत् अशः अधि अ अ अ अ इ अः ।




          अध्यायः १८
अधि अ अ अ अ इ अः

        ब्राह्मण उवाच
ब्र् अ अह्म् अणः उव अच

शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् ।
शुभ अन् अ अम् अशुभ अन् अ अम् च न् अ अ इह न् अ अशः अः ति कर्म् अण अम् ।

प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ १॥
प्र् अ अपि अ प्र् अ अपि अ तु पचि अन्त अ इ क्ष अ इत्र् अम् क्ष अ इत्र् अम् तथ अ तथ अ ॥

यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।
इ अथ अ प्र् असूइ अम् अ अन् अः तु फलि इ त् अदि अ अत् फलम् बहु ।

तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ २॥
तथ अ सि अ अदु इपुलम् पुणि अम् शुद्ध अ इन् अ म् अन् अस अ कृतम् ॥

पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।
प अपम् च अपि तथ अ अ अ इव सि अ अत् प अप अ इन् अ म् अन् अस अ कृतम् ।

पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ ३॥
पुर् अः उध अ अ अ इ अ म् अन् अः हि इह कर्म् अणि अ अत्म् अ अ प्र् अवर्तत अ इ ॥

यथा कत्म समादिष्टं काममन्युसमावृतः ।
इ अथ अ कत्म् अ सम् अ अदिष्टम् क अम् अम् अन् इ उसम् अ अवृतः ।

नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ ४॥
न् अर् अः गर्भम् प्र् औ इशति तच्च अपि शृणु चः उत् तर् अम् ॥

शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
शुक्र् अम् शः उणितसंसृष्टम् स्त्री अ अ गर्भ अश अ अ इ अम् गतम् ।

क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ ५॥
क्ष अ इत्र् अम् कर्म् अजम् अ अप्न् अः उति शुभम् व अः इ अदि व अशुभम् ॥

सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते ।
सौक्ष्म् इ अ अत् औ इ अक्तभ अव अच्च न् अ सः क्व चन् अ सत् जत अ इ ।

सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ।
सम्प्र् अ अपि अ ब्र् अह्म् अणः क अ अ अ इ अम् तस्म् अ अत् तद्ब्र् अह्म् अ श अश्वतम् ।

तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ ६॥
तद्बि इजम् सर्वभूत अन् अ अम् त अ इन् अ जि इवन्ति जन्तवः ॥

स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः ।
स जि इवः सर्वग अत्र् अ अणि गर्भसि अ औ इशि अ भ अगशः ।

दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ।
त् अध अति च अ इतस अ सदि अः प्र् अ अणः थ अन् अ अ इष्ववः थितः ।

ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ ७॥
ततः स्पन्त् अ अ अ इ अत अ इ अङ्ग अन् इ सः गर्भः च अ इतन् अ अनु इतः ॥

यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् ।
इ अथ अ हि लः उहन् इषि अन्त् अः न् इषिक्त अः बिम्बौ इग्र् अहम् ।

उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् ॥ ८॥
उप अ अ इति तद्वत् ज अन् इ इहि गर्भ अ इ जि इव प्र् अव अ इशन् अम् ॥

लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् ।
लः उहपिण्डम् इ अथः वह्न् इः प्र् औ इशति अभित अप अ अ इ अन् ।

तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ ९॥
तथ अ त्वम् अपि ज अन् इ इहि गर्भ अ इ जि इवः उपप अत् अन् अम् ॥

यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।
इ अथ अ च दि इपः शर् अणम् दि इपि अम् अ अन् अः प्र् अक अश अ अ इ अ अ इत् ।

एवमेव शरीराणि प्रकाशयति चेतना ॥ १०॥
अ अ इवम् अ अ इव शरि इर् अ अणि प्र् अक अश अ अ इ अति च अ इतन् अ अ ॥

यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् ।
इ अदि अच्च कुः उत अ इ कर्म् अ शुभम् व अः इ अदि व अशुभम् ।

पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ ११॥
पूर्वत् अ अ इहकृतम् सर्वम् अवशि अम् उपभुजि अत अ इ ॥

ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते ।
ततः तत् क्षि ई अत अ इ च अ अ इव पुन् अः च अन् इ अत् प्र् अचि ई अत अ इ ।

यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १२॥
इ अ अवत् तत् म् अः उक्ष अ अ इ अः उगः थम् धर्म् अम् न् अ अ अ इव अवबुधि अत अ इ ॥

तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।
तत्र् अ धर्म् अम् प्र् अवक्षि अ अम् इ सुखि इ भवति इ अ अ इन् अ व अ अ इ ।

आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ १३॥
अ अवर्तम् अ अन् अः उ ज अति इषु तथ अन् इ अः उन् इ अ असु सत् तम् अ ॥

दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।
त् अ अन् अम् व्र् अतम् ब्र् अह्म् अचरि अम् इ अथः उक्तव्र् अतध अर् अणम् ।

दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४॥
त् अम् अः प्र् अश अन्तत अ च अ अ इव भूत अन् अ अम् च अनुकम्पन् अम् ॥

संयमश्चानृशंस्यं च परस्वादान वर्जनम् ।
संइ अम् अः च नृशंसि अम् च पर् अस्व अत् अ अन् अ वर्जन् अम् ।

व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ १५॥
उ इ अलि इक अन् अ अम् अकर् अणम् भूत अन् अ अम् इ अत्र् अ स अः भू इ ॥

मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् ।
म् अ अत अपित्र् अः उः च शुश्रूष अ त् अ अ इवत अतिथिपूजन् अम् ।

गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ १६॥
गुः उ पूज अ घृण अ शौचम् न् इति अम् इन् त् री असंइ अम् अः ॥

प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते ।
प्र् अवर्तन् अम् शुभ अन् अ अम् च तत् सत अम् वृत् तम् उचि अत अ इ ।

ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १७॥
ततः धर्म् अः प्र् अभवति इ अः प्र् अज अः प अति श अश्वति इः ॥

एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः ।
अ अ इवम् सत् सु सत् अ अ पशि अ अ इत् तत्र् अ हि अ अ इष अ ध्रुव अ स्थितिः ।

आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १८॥
अ अच अर् अः धर्म् अम् अ अचष्ट अ इ इ अस्म् इन् सन्तः उ इ अवः थित अः ॥

तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः ।
त अ इषु तद्धर्म् अन् इक्षिप्तम् इ अः स धर्म् अः सन् अ अतन् अः ।

यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १९॥
इ अः तम् सम् अभिपदि अ अ इत न् अ स दुर्गतिम् अ अप्नुइ अ अत् ॥

अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु ।
अतः न् ई अम् इ अत अ इ लः उकः प्र् अम् उहि अ धर्म् अवर्त्म् असु ।

यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ २०॥
इ अः तु इ अः उगि इ च म् उक्तः च स अ अ इत अ इभि अः उ इशिषि अत अ इ ॥

वर्तमानस्य धर्मेण पुरुषस्य यथातथा ।
वर्तम् अ अन् असि अ धर्म् अ अ इण पुः उषसि अ इ अथ अतथ अ ।

संसारतारणं ह्यस्य कालेन महता भवेत् ॥ २१॥
संस अर् अत अर् अणम् हि असि अ क अल अ इन् अ म् अहत अः भव अ इत् ॥

एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते ।
अ अ इवम् पूर्वकृतम् कर्म् अ सर्वः उ जन्तुर्न् इष अ इवत अ इ ।

सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ २२॥
सर्वम् तत् क अर् अणम् इ अ अ इन् अ न् इकृतः अ अ अ इ अम् इह अगतः ॥

शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।
शरि इर् अग्र् अहणम् च असि अ क अ इन् अ पूर्वम् प्र् अकल्पितम् ।

इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ २३॥
इति अ अ इवम् संश अ अ इ अः उ लः उक अ इ तच्च वक्षि अ अम् इ अतः पर् अम् ॥

शरीरमात्मनः कृत्वा सर्वभूतपितामहः ।
शरि इर् अम् अ अत्म् अन् अः कृत्व अ सर्वभूतपित अम् अहः ।

त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ २४॥
त्र् अ अ अ इलः उकि अम् असृजद्ब्र् अह्म् अ अ कृत् स्न् अम् स्थ अवर् अजङ्गम् अम् ॥

ततः प्रधानमसृजच्चेतना सा शरीरिणाम् ।
ततः प्र् अध अन् अम् असृजच्च अ इतन् अ अ स अ शरि इरिण अम् ।

यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ २५॥
इ अ अ अ इ अ अ सर्वम् इत् अम् उ इ अ अप्तम् इ अ अम् लः उक अ इ पर् अम् अ अम् उ इदुः ॥

इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।
इह तत् क्षर् अम् इति उक्तम् पर् अम् त्वमृतम् अक्षर् अम् ।

त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ २६॥
त्र् अ अ अ इ अ अण अम् म् इथुन् अम् सर्वम् अ अ इक अ अ इकसि अ पृथक् पृथक् ॥

असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः ।
असृजत् सर्वभूत अन् इ पूर्वसृष्टः प्र् अज अपतिः ।

स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ २७॥
स्थ अवर् अ अणि च भूत अन् इ इति अ अ इष अ पौः उ इकि इ श्रुतिः ॥

तस्य कालपरीमाणमकरोत्स पितामहः ।
तसि अ क अलपरि इम् अ अणम् अकर् अः उत् स पित अम् अहः ।

भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ २८॥
भूत अ इषु परिवृत् तिम् च पुन् अर् अ अवृत् तिम् अ अ इव च ॥

यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।
इ अथ अत्र् अ कश्चित् म् अ अ इध औ इ इ दृष्ट अत्म् अ अ पूर्वजत् म् अन् इ ।

यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ २९॥
इ अत् प्र् अवक्षि अ अम् इ तत् सर्वम् इ अथ अवदुपपदि अत अ इ ॥

सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति ।
सुखदुःख अ इ सत् अ अ सम् इ अगन् इति अ अ इ इ अः प्र् अपशि अति ।

कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् ॥ ३०॥
क अ अ अ इ अम् च अम् अ अ इधि अ सङ्घ अतम् उ इन् अ अशम् कर्म् अ संहितम् ॥

यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् ।
इ अच्च किम् चित् सुखम् तच्च सर्वम् दुःखम् इति स्म् अर् अन् ।

संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ ३१॥
संस अर् अस अगर् अम् घः उर् अम् तरिषि अति सुदुः तर् अम् ॥

जाती मरणरोगैश्च समाविष्टः प्रधानवित् ।
ज अति इ म् अर् अणर् अः उग अ अ इः च सम् अ औ इष्टः प्र् अध अन् औ इत् ।

चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ ३२॥
च अ इतन् अ अवत् सु च अ अ इतन् इ अम् सम् अम् भूत अ इषु पशि अति ॥

निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् ।
न् इरु इदि अत अ इ ततः कृत् स्न् अम् म् अ अर्गम् अ अणः पर् अम् पत् अम् ।

तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ ३३॥
तसि अः उपत् अ अ इशम् वक्षि अ अम् इ इ अ अथ अतथि अ अ इन् अ सत् तम् अ ॥

शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् ।
श अश्वतसि अ औ इ अ अ अ इ असि अ अथ पत् असि अ ज्ञ् अ अन् अम् उत् तम् अम् ।

प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ३४॥
प्र् अः उचि अम् अ अन् अम् म् अ अ अ इ अः उ इप्र् अ न् इबः उध अ इत् अम् अश अ इषतः ॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षोडषोऽश्द्यायः ॥
इति श्रि इम् अह अभ अर् अत अ इ अ अश्वम् अ अ इधिक अ इ पर्वणि अनुगि इत अपर्वणि षः उडषः अश्दि अ अ अ अ इ अः ।




          अध्यायः १९
अधि अ अ अ अ इ अः

        ब्राह्मण उवाच
ब्र् अ अह्म् अणः उव अच

यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् ।
इ अः सि अ अत् अ अ इक अ अ अ इ अन् अ अ इ लि इन् अः तूष्णि इम् किम् चित् अचिन्त अ अ इ अन् ।

पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १॥
पूर्वम् पूर्वम् परिति अजि अ स न् इर् अ अर् अम्भक अः भव अ इत् ॥

सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।
सर्वम् इत्र् अः सर्वसहः सम् अर् अक्तः उ जित अ इन् त् री अः ।

व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ २॥
उ इ अप अ इतभ अ अ इ अम् अन् इ उः च क अम् अह अ म् उचि अत अ इ न् अर् अः ॥

आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
अ अत्म् अवत् सर्वभूत अ इषु इ अश्चर् अ अ इन् न् ई अतः शुचिः ।

अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ ३॥
अम् अ अन् इ इ न् इर् अभि इम् अ अन् अः सर्वतः उ म् उक्त अ अ इव सः ॥

जीवितं मरणं चोभे सुखदुःखे तथैव च ।
जि इउ इतम् म् अर् अणम् चः उभ अ इ सुखदुःख अ इ तथ अ अ अ इव च ।

लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते ॥ ४॥
ल अभ अल अभ अ इ प्री अ द्व अ इषि अ अ इ इ अः सम् अः स च म् उचि अत अ इ ॥

न कस्य चित्स्पृहयते नावजानाति किं चन ।
न् अ कसि अ चित् स्पृह अ अ इ अत अ इ न् अ अवज अन् अ अति किम् चन् अ ।

निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ ५॥
न् इर्द्वन् द्वः उ इ इतर् अ अग अत्म् अ अ सर्वतः उ म् उक्त अ अ इव सः ॥

अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् ।
अन् अम् इत्र् अः अथ न् इर्बन् धुर् अन् अपति अः च इ अः क्व चित् ।

त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ ६॥
ति अक्तधर्म् अ अर्थक अम् अः च न् इर् अ अक अङ्क्षि इ स म् उचि अत अ इ ॥

नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
न् अ अ अ इव धर्म् इ इ न् अ च अधर्म् इ इ पूर्वः उपचितह अ च इ अः ।

धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ॥ ७॥
ध अतुक्ष अ अ इ अप्र् अश अन्त अत्म् अ अ न् इर्द्वन् द्वः सः उ इम् उचि अत अ इ ॥

अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् ।
अकर्म् अ अ च औ इक अङ्क्षः च पशि अञ्जगत् अश अश्वतम् ।

अस्वस्थमवशं नित्यं जन्म संसारमोहितम् ॥ ८॥
अस्वः थम् अवशम् न् इति अम् जत् म् अ संस अर् अम् अः उहितम् ॥

वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः ।
व अ अ इर् अ अगि अ बुद्धिः सततम् त अपत् अः उषौ इ अप अ इक्षकः ।

आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ ९॥
अ अत्म् अबन् धौ इन् इः म् अः उक्षम् सः कर् अः उति अचिर् अ अदिव ॥

अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् ।
अगन् ध र् असम् अस्पर्शम् अशब्त् अम् अपरिग्र् अहम् ।

अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ १०॥
अरूपम् अन् अभिज्ञ् अ अ ई अम् दृष्ट्व अत्म् अ अन् अम् उ इम् उचि अत अ इ ॥

पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् ।
पञ्च भूतगुण अ अ इः हि इन् अम् अमूर्ति म् अत् अल अ इपकम् ।

अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ ११॥
अगुणम् गुणभः उक्त अर् अम् इ अः पशि अति स म् उचि अत अ इ ॥

विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् ।
उ इह अ अ अ इ अ सर्वसङ्कल्प अन् बुद्धि अ अ श अरि इर् अ म् अ अन् अस अन् ।

शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १२॥
शन् अ अ अ इर्न् इर्व अणम् अ अप्न् अः उति न् इरिन् धन् अ इव अन् अलः ॥

विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।
उ इम् उक्तः सर्वसंस्क अर् अ अ अ इस्तत अः ब्र् अह्म् अ सन् अ अतन् अम् ।

परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ १३॥
पर् अम् अ अप्न् अः उति संश अन्तम् अचलम् दिउ इ अम् अक्षर् अम् ॥

अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
अतः पर् अम् प्र् अवक्षि अ अम् इ इ अः उगश अः त्र् अम् अनुत् तम् अम् ।

यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४॥
इ अत् ज्ञ् अ अत्व अ सिद्धम् अ अत्म् अ अन् अम् लः उक अ इ पशि अन्ति इ अः उगिन् अः ॥

तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।
तसि अः उपत् अ अ इशम् पशि अ अम् इ इ अथ अवत् तन् न् इबः उध म् अ अ इ ।

यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १५॥
इ अ अ अ इर्द्व अर् अ अ अ इः च र् अ अ अ इ अन् न् इति अम् पशि अति अ अत्म् अ अन् अम् अ अत्म् अन् इ ॥

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
इन् त् री अ अणि तु संहृति अ म् अन् अ अ अत्म् अन् इ ध अर् अ अ अ इ अ अ इत् ।

तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ १६॥
ति इव्र् अम् तप्त्व अ तपः पूर्वम् तत अः इ अः उक्तुम् उपक्र् अम् अ अ इत् ॥

तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः ।
तपसु इ इ ति अक्तसङ्कल्पः त् अम्भ अहङ्क अर् अवर्जितः ।

मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १७॥
म् अन् इ इषि इ म् अन् असः उ इप्र् अः पशि अति अ अत्म् अ अन् अम् अ अत्म् अन् इ ॥

स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
स च अ इच्छक्न् अः उति अ अ अ इ अम् स अधुरि अः उक्तुम् अ अत्म् अ अन् अम् अ अत्म् अन् इ ।

तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ १८॥
तत अ अ इक अन्तशि इलः स पशि अति अ अत्म् अ अन् अम् अ अत्म् अन् इ ॥

संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
संइ अतः सततम् इ उक्त अ अत्म् अव अनु इजित अ इन् त् री अः ।

तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ १९॥
तथ अ अ अ इ अम् अ अत्म् अन् अ अत्म् अ अन् अम् स अधु इ उक्तः प्र् अपशि अति ॥

यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
इ अथ अ हि पुः उषः स्वप्न् अ अ इ दृष्ट्व अ पशि अति अस औ इति ।

तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ २०॥
तथ अरूपम् इव अत्म् अ अन् अम् स अधु इ उक्तः प्र् अपशि अति ॥

इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।
इषि इक अम् व अः इ अथ अः म् उञ्ज अत् कश्चिन् न् इः हृति अ त् अर्श अ अ इ अ अ इत् ।

योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ ॥ २१॥
इ अः उगि इ न् इष्कृष्टम् अ अत्म् अ अन् अम् इ अथ अ सम्पशि अत अ इ तन् औ ॥

मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।
म् उञ्जम् शरि इर् अम् तसि अ अहुरिषि इक अम् अ अत्म् अन् इ श्रित अम् ।

एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ २२॥
अ अ इतन् न् इत् अर्शन् अम् प्र् अः उक्तम् इ अः उगौ इद्भिर् अनुत् तम् अम् ॥

यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।
इ अत् अ अ हि इ उक्तम् अ अत्म् अ अन् अम् सम् इ अक् पशि अति त् अ अ इहभृत् ।

तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ २३॥
तत् अ असि अ न् अ अ इशत अ इ कश्चित् त्र् अ अ अ इलः उकि असि अ अपि इ अः प्र् अभुः ॥

अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
अन् इ अः उन् इ अ अः च अ अ इव तन् अव अः इ अथ अ इष्टम् प्र् अतिपदि अत अ इ ।

विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ २४॥
उ इन् इवृति अ जर् अ अमृत्यू न् अ हृषि अति न् अ शः उचति ॥

देवानामपि देवत्वं युक्तः कारयते वशी ।
त् अ अ इव अन् अ अम् अपि त् अ अ इवत्वम् इ उक्तः क अर् अ अ अ इ अत अ इ वशि इ ।

ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ २५॥
ब्र् अह्म् अ च औ इ अ अ अ इ अम् अ अप्न् अः उति हित्व अ त् अ अ इहम् अश अश्वतम् ॥

विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते ।
उ इन् अशि अत्ष्वपि लः उक अ इषु न् अ भ अ अ इ अम् तसि अ ज अ अ अ इ अत अ इ ।

क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् ॥ २६॥
क्लिशि अम् अ अन् अ अ इषु भूत अ इषु न् अ सः क्लिशि अति क अ इन् अ चित् ॥

दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः ।
दुःखशः उकम् अ अ अ इ अ अ अ इर्घः उर् अ अ अ इः सङ्गस्न् अ अ इह सम् उद्भव अ अ इः ।

न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ॥ २७॥
न् अः उ इच अलि अ अ इत इ उक्त अत्म् अ अ न् इस्पृहः श अन्तम् अ अन् असः ॥

नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
न् अ अ अ इन् अम् शः त्र् अ अणि उ इधि अन्त अ इ न् अ मृति उः च असि अः उ इदि अत अ इ ।

नातः सुखतरं किं चिल्लोके क्व चन विद्यते ॥ २८॥
न् अ अतः सुखतर् अम् किम् चिल्लः उक अ इ क्व चन् अः उ इदि अत अ इ ॥

सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति ।
सम् इ अगि उक्त्व अः इ अत् अ अत्म् अ अन् अम् अ अत्म् अ अ अ इ अ अ इव प्र् अपशि अति ।

तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ २९॥
तत् अ अ अ इव न् अ स्पृह अ अ इ अत अ इ स अक्ष अत् अपि शतक्र् अतः उः ॥

निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन ।
न् इर्व अ इत् अः तु न् अ गन्तौ इ अ अः इ उञ्ज अन् अ अ इन् अ कथम् चन् अ ।

योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ ३०॥
इ अः उगम् अ अ इक अन्तशि इलः तु इ अथ अ इ उञ्जि इत तच्छृणु ॥

दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।
दृष्टपूर्व अ दिशम् चिन्ति अ इ अस्म् इन् संन् इवस अ इत् पुर् अ अ इ ।

पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः ॥ ३१॥
पुर् असि अ अभि अन्तर् अ अ इ तसि अ म् अन् अः च इ अम् न् अ ब अहि अतः ॥

पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।
पुर् असि अ अभि अन्तर् अ अ इ तिष्ठन् इ अस्म् इन् न् अ अवसथ अ इ वस अ इत् ।

तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः ॥ ३२॥
तस्म् इन् न् अ अवसथ अ इ ध अरि अम् स ब अहि अ अभि अन्तर् अम् म् अन् अः ॥

प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।
प्र् अचिन्ति अ अवसथम् कृत् स्न् अम् इ अस्म् इन् क अ अ अ इ अ अ इ अवतिष्ठत अ इ ।

तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः ॥ ३३॥
तस्म् इन् क अ अ अ इ अ अ इ म् अन् अः च अरि अम् न् अ कथम् चन् अ ब अहि अतः ॥

संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।
संन् ई अम् इ अ अ इन् त् री अग्र् अ अम् अम् न् इर्घः उष अ इ न् इः जन् अ अ इ वन् अ अ इ ।

कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ ३४॥
क अ अ अ इ अम् अभि अन्तर् अम् कृत् स्न् अम् अ अ इक अग्र् अः परिचिन्त अ अ इ अ अ इत् ॥

दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
त् अन्त अंस्त अलु च जिह्व अम् च गलम् ग्रि इव अम् तथ अ अ अ इव च ।

हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ ३५॥
हृत् अ अ अ इ अम् चिन्त अ अ इ अ अ इच्च अपि तथ अ हृत् अ अ अ इ अबन् धन् अम् ॥

इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
इति उक्तः स म् अ अ अ इ अ अ शिषि अः उ म् अ अ इध औ इ इ म् अधुसूत् अन् अ ।

पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ ३६॥
पप्र् अच्छ पुन् अर् अ अ इव अ इम् अम् म् अः उक्षधर्म् अम् सुदुर्वचम् ॥

भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।
भुक्तम् भुक्तम् कथम् इत् अम् अन् न् अम् कः उष्ठ अ इ उ इपचि अत अ इ ।

कथं रसत्वं व्रजति शोणितं जायते कथम् ।
कथम् र् असत्वम् व्र् अजति शः उणितम् ज अ अ अ इ अत अ इ कथम् ।

तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ ३७॥
तथ अः म् अ अंसम् च म् अ अ इत् अः च स्न् अ अय्वः थि इन् इ च पः उषति ॥

कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।
कथम् अ अ इत अन् इ सर्व अणि शरि इर् अ अणि शरि इरिण अम् ।

वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
वर्धन्त अ इ वर्धम् अ अन् असि अ वर्धत अ इ च कथम् बलम् ।

निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ ३८॥
न् इर् अः उजस अम् न् इष्क्र् अम् अणम् म् अल अन् अ अम् च पृथक् पृथक् ॥

कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कुतः व अ अ अ इ अम् प्र् अश्वसिति उच्छ्वसिति अपि व अ पुन् अः ।

कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ ३९॥
कम् च त् अ अ इशम् अधिष्ठ अ अ अ इ अ तिष्ठति अ अत्म् अ अ अ अ इ अम् अ अत्म् अन् इ ॥

जीवः कायं वहति चेच्चेष्टयानः कलेवरम् ।
जि इवः क अ अ अ इ अम् वहति च अ इच्च अ इष्ट अ अ इ अ अन् अः कल अ इवर् अम् ।

किं वर्णं कीदृशं चैव निवेशयति वै मनः ।
किम् वर्णम् कि इदृशम् च अ अ इव न् इव अ इश अ अ इ अति व अ अ इ म् अन् अः ।

याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥ ४०॥
इ अ अथ अतथि अ अ इन् अ भगवन्वक्तुम् अर्हसि म् अ अ इ अन् अघ ॥

इति सम्परिपृष्टोऽहं तेन विप्रेण माधव ।
इति सम्परिपृष्टः अहम् त अ इन् अः उ इप्र् अ अ इण म् अ अधव ।

प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम ॥ ४१॥
प्र् अति अब्रुवम् म् अह अब अह अः इ अथ अ श्रुतम् अरिन्त् अम् अ ॥

यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् ।
इ अथ अ स्वकः उष्ठ अ इ प्र् अक्षिपि अ कः उष्ठम् भ अण्ड म् अन् अ अः भव अ इत् ।

तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।
तथ अ स्वक अ अ अ इ अ अ इ प्र् अक्षिपि अ म् अन् अः द्व अर् अ अ अ इर् अन् इश्चल अ अ इः ।

आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ ४२॥
अ अत्म् अ अन् अम् तत्र् अ म् अ अर्ग अ इत प्र् अम् अ अत् अम् परिवर्ज अ अ इ अ अ इत् ॥

एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
अ अ इवम् सततम् उदि उक्तः प्रि इत अत्म् अ अ न् अचिर् अ अदिव ।

आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ ४३॥
अ अस अत् अ अ अ इ अति तद्ब्र् अह्म् अ इ अद्दृष्ट्व अ सि अ अत् प्र् अध अन् औ इत् ॥

न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
न् अ त्वसौ चक्षुष अ ग्र् अ अहि अः न् अ च सर्व अ अ इर् अपि इन् त् री अ अ अ इः ।

मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ ४४॥
म् अन् अस अ अ इव प्र् अदि इप अ इन् अ म् अह अन् अ अत्म् अन् इ दृशि अत अ इ ॥

सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः प अणिप अत् अम् तम् सर्वतः अक्षिशिर् अः उम् उखम् ।

जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥ ४५॥
जि इवः न् इष्क्र् अ अन्तम् अ अत्म् अ अन् अम् शरि इर् अ अत् सम्प्र् अपशि अति ॥

स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।
स तदुत् सृजि अ त् अ अ इहम् स्वम् ध अर् अ अ अ इ अन् ब्र् अह्म् अ क अ इवलम् ।

आत्मानमालोकयति मनसा प्रहसन्निव ॥ ४६॥
अ अत्म् अ अन् अम् अ अलः उक अ अ इ अति म् अन् अस अ प्र् अहसन् न् इव ॥

इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।
इत् अम् सर्वर् अहसि अम् त अ इ म् अ अ अ इ अः उक्तम् दु इजसत् तम् अ ।

आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् ॥ ४७॥
अ अपृच्छ अ इ स अधयिषि अ अम् इ गच्छ शिषि अ अ अ इ अथ असुखम् ॥

इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
इति उक्तः स तत् अ अ कृष्ण म् अ अ अ इ अ अ शिषि अः उ म् अह अतप अः ।

अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ ४८॥
अगच्छत इ अथ अक अम् अम् ब्र् अ अह्म् अणश्छिन् न् असंश अ अ इ अः ॥

        वासुदेव उवाच
व असुत् अ अ इवः उव अच

इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः ।
इति उक्त्व अ स तत् अः व अकि अम् म् अ अम् प अर्थ दु इजपुङ्गवः ।

मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ ४९॥
म् अः उक्षधर्म् अ अश्रितः सम् इ अक्तत्र् अ अ अ इव अन्तर् अधि ई अत ॥

कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।
कच्चित् अ अ इतत् त्व अ अ इ अ अ प अर्थ श्रुतम् अ अ इक अग्र् अच अ इतस अ ।

तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ ५०॥
तत् अ अपि हि र् अथः थः त्वम् श्रुतव अन् अ अ इतत् अ अ इव हि ॥

नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
न् अ अ अ इतत् प अर्थ सू इज्ञ् अ अ ई अम् उ इ अ अम् इश्र् अ अ इण अ इति म् अ अ इ म् अतिः ।

नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना ॥ ५१॥
न् अर् अ अ इण अकृत सञ्ज्ञ् अ अ इन् अः उ इत् अग्ध अ इन् अ अकृत अत्म् अन् अ अ ॥

सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
सुर् अहसि अम् इत् अम् प्र् अः उक्तम् त् अ अ इव अन् अ अम् भर् अतर्षभ ।

कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् ॥ ५२॥
कच्चिन् न् अ अ इत् अम् श्रुतम् प अर्थ म् अर्ति अ अ इन् अ अन् इ अ अ इन् अ क अ इन् अ चित् ॥

न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
न् अ हि अ अ इतच्छ्र् अः उतुम् अर्हः अन् इ अः उ म् अनुषि अः त्व अमृत अ इ अन् अघ ।

नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ ५३॥
न् अ अ अ इतत् अदि अ सू इज्ञ् अ अ ई अम् उ इ अ अम् इश्र् अ अ इण अन्तर् अ अत्म् अन् अ अ ॥

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
क्री अ अवद्भिः हि कौन्त अ ई अ त् अ अ इवलः उकः सम् अ अवृतः ।

न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ ५४॥
न् अ च अ अ इतदिष्टम् त् अ अ इव अन् अ अम् म् अर्ति अ अ अ इ रूपन् इवर्तन् अम् ॥

परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
पर् अ अ हि स अ गतिः प अर्थ इ अत् तद्ब्र् अह्म् अ सन् अ अतन् अम् ।

यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ ५५॥
इ अत्र् अ अमृतत्वम् प्र् अ अप्न् अः उति ति अक्त्व अ दुःखम् सत् अ अ सुखि इ ॥

एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः ।
अ अ इवम् हि धर्म् अम् अ अः थ अ अ अ इ अ इ अः अपि सि उः प अप अ अ इ अः उन् अ अ अ इ अः ।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ५६॥
स्त्री अः व अ अ इशि अ अः तथ अ शूत् र् अ अः त अ इ अपि इ अ अन्ति पर् अ अम् गतिम् ॥

किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
किम् पुन् अर्ब्र् अ अह्म् अण अः प अर्थ क्षत्री अः व अः बहुश्रुत अः ।

स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ ५७॥
स्वधर्म् अर् अत अ अ इ अः न् इति अम् ब्र् अह्म् अलः उकपर् अ अ अ अ इ अण अः ॥

हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
ह अ इतुम् अच्च अ अ इतदुद्दिष्टम् उप अ अ अ इ अ अः च असि अ स अधन् अ अ इ ।

सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।
सिद्ध अ इः फलम् च म् अः उक्षः च दुःखसि अ चः उ इन् इर्ण अ अ इ अः ।

अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ ५८॥
अतः पर् अम् सुखम् त्वन् इ अत् किम् नु सि अ अद्भर् अतर्षभ ॥

श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।
श्रुतव अञ् श्र् अद्त् अध अन् अः च पर् अ अक्र् अ अन्तः च प अण्डव ।

यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।
इ अः परिति अजत अ इ म् अर्ति अः उ लः उकतन्त्र् अम् अस अर् अवत् ।

एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ ५९॥
अ अ इत अ अ इरुप अ अ अ इ अ अ अ इः सः क्षिप्र् अम् पर् अ अम् गतिम् अव अप्नुइ अ अत् ॥

एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन ।
अ अ इत अवत् अ अ इव वक्तौ इ अम् न् अ अत अः भूइ अः अः ति किम् चन् अ ।

षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ६०॥
षण्म् अ अस अन् न् इति अ अ अ इ उक्तसि अ इ अः उगः प अर्थ प्र् अवर्तत अ इ ॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनविंषोऽध्यायः ॥
इति श्रि इम् अह अभ अर् अत अ इ अ अश्वम् अ अ इधिक अ इ पर्वणि अनुगि इत अपर्वणि अ अ इकः उन् औ इंषः अधि अ अ अ अ इ अः ।




           ॥ इति अनुगीता समाप्ता ॥

। इति अनुगि इत अ सम् अ अप्त अ ।

Anugita Full Text in Sanskrit

Anugita Original Sanskrit Text

Anugita is considered a compendium to the Bhagavad Gita and is part of Ashvamedhika Parva (Book 14) of Mahabharata.

I am presenting the full text below in Sanskrit.

To this text I will apply my Bhagavad Gita based statistical sandhi analyzer over the next few weeks, and observe how effective such an approach is.

अध्यायः १६
        जनमेजय उवाच
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः ।
केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ १॥
        वैशम्पायन उवाच
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् ।
तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ २॥
ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप ।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ ३॥
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ ४॥
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते ।
माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ॥ ५॥
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् ।
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ ६॥
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो ।
भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ ७॥
        वैशन्पायन उवाच
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत ।
परिष्वज्य महातेजा वचनं वदतां वरः ॥ ८॥
        वासुदेव उवाच
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ ९॥
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् ।
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ १०॥
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ ११॥
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १२॥
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ १३॥
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम ।
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ १४॥
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १५॥
        ब्राह्मण उवाच
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि ।
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥ १६॥
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन ।
शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ १७॥
कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः ।
आससाद द्विजं कं चिद्धर्माणामागतागमम् ॥ १८॥
गतागते सुबहुशो ज्ञानविज्ञानपारगम् ।
लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः ॥ १९॥
जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः ।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ २०॥
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ २१॥
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ २२॥
सम्भाषमाणमेकान्ते समासीनं च तैः सह ।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ २३॥
तं समासाद्य मेधावी स तदा द्विजसत्तमः ।
चरणौ धर्मकामो वै तपस्वी सुसमाहितः ।
प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ २४॥
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।
परिचारेण महता गुरुं वैद्यमतोषयत् ॥ २५॥
प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः ।
भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥ २६॥
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः ।
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ २७॥
        सिद्ध उवाच
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ २८॥
न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः ।
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ २९॥
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।
काममन्युपरीतेन तृष्णया मोहितेन च ॥ ३०॥
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ ३१॥
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।
सुखानि च विचित्राणि दुःखानि च मयानघ ॥ ३२॥
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ ३३॥
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।
शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ ३४॥
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।
पतनं निरये चैव यातनाश्च यमक्षये ॥ ३५॥
जरा रोगाश्च सततं वासनानि च भूरिशः ।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥ ३६॥
ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च ।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ ३७॥
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ।
आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा ॥ ३८॥
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ।
इतः परं गमिष्यामि ततः परतरं पुनः ।
ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः ॥ ३९॥
नाहं पुनरिहागन्ता मर्त्यलोके परन्तप ।
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ ४०॥
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।
अभिजाने च तदहं यदर्थं मा त्वमागतः ।
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ ४१॥
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ।
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ ४२॥
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च ।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ४३॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः ॥

          अध्यायः १७
        वासुदेव उवाच
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् ।
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ १॥
        काश्यप उवाच
कथं शरीरं च्यवते कथं चैवोपपद्यते ।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ २॥
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ ३॥
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ ४॥
        ब्राह्मण उवाच
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ ५॥
        सिद्ध उवाच
आयुः कीर्तिकराणीह यानि कर्माणि सेवते ।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ ६॥
आयुः क्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ ७॥
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ ८॥
यदायमतिकष्टानि सर्वाण्युपनिषेवते ।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ॥ ९॥
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ १०॥
व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।
सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् ॥ ११॥
रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते ।
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ १२॥
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥ १३॥
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।
जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ १५॥
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च ॥ १६॥
ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् ।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १७॥
जातीमरणसंविग्नाः सततं सर्वजन्तवः ।
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥ १८॥
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे ।
तादृशीमेव लभते वेदनां मानवः पुनः ॥ १९॥
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः ।
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ २०॥
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ २१॥
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ २२॥
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
तैरेव न विजानाति प्राणमाहारसम्भवम् ॥ २३॥
तत्रैव कुरुते काये यः स जीवः सनातनः ।
तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् ।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ २४॥
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
ततः स चेतनो जन्तुर्नाभिजानाति किं चन ॥ २५॥
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ २६॥
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ २७॥
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ २८॥
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ २९॥
यथान्ध कारे खद्योतं लीयमानं ततस्ततः ।
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ ३०॥
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ ३१॥
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ ३२॥
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ ३३॥
इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः ।
अवाक्स निरये पापो मानवः पच्यते भृशम् ।
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ ३४॥
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् ॥ ३५॥
तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ ३६॥
कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ ३७॥
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् ।
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ ३८॥
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।
यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ३९॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः ॥

          अध्यायः १८
        ब्राह्मण उवाच
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् ।
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ १॥
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ २॥
पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ ३॥
यथा कत्म समादिष्टं काममन्युसमावृतः ।
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ ४॥
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ ५॥
सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते ।
सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ।
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ ६॥
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः ।
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ ७॥
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् ।
उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् ॥ ८॥
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् ।
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ ९॥
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।
एवमेव शरीराणि प्रकाशयति चेतना ॥ १०॥
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् ।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ ११॥
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते ।
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १२॥
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।
आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ १३॥
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४॥
संयमश्चानृशंस्यं च परस्वादान वर्जनम् ।
व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ १५॥
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् ।
गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ १६॥
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते ।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १७॥
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः ।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १८॥
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः ।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १९॥
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु ।
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ २०॥
वर्तमानस्य धर्मेण पुरुषस्य यथातथा ।
संसारतारणं ह्यस्य कालेन महता भवेत् ॥ २१॥
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते ।
सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ २२॥
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ २३॥
शरीरमात्मनः कृत्वा सर्वभूतपितामहः ।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ २४॥
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् ।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ २५॥
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ २६॥
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः ।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ २७॥
तस्य कालपरीमाणमकरोत्स पितामहः ।
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ २८॥
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ २९॥
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति ।
कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् ॥ ३०॥
यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् ।
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ ३१॥
जाती मरणरोगैश्च समाविष्टः प्रधानवित् ।
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ ३२॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् ।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ ३३॥
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् ।
प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ३४॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षोडषोऽश्द्यायः ॥

          अध्यायः १९
        ब्राह्मण उवाच
यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् ।
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १॥
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ २॥
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ ३॥
जीवितं मरणं चोभे सुखदुःखे तथैव च ।
लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते ॥ ४॥
न कस्य चित्स्पृहयते नावजानाति किं चन ।
निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ ५॥
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् ।
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ ६॥
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ॥ ७॥
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् ।
अस्वस्थमवशं नित्यं जन्म संसारमोहितम् ॥ ८॥
वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः ।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ ९॥
अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् ।
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ १०॥
पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् ।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ ११॥
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् ।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १२॥
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ १३॥
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४॥
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १५॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ १६॥
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः ।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १७॥
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ १८॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ १९॥
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ २०॥
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।
योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ ॥ २१॥
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ २२॥
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ २३॥
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ २४॥
देवानामपि देवत्वं युक्तः कारयते वशी ।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ २५॥
विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते ।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् ॥ २६॥
दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः ।
न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ॥ २७॥
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
नातः सुखतरं किं चिल्लोके क्व चन विद्यते ॥ २८॥
सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति ।
तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ २९॥
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन ।
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ ३०॥
दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।
पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः ॥ ३१॥
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।
तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः ॥ ३२॥
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।
तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः ॥ ३३॥
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ ३४॥
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ ३५॥
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ ३६॥
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।
कथं रसत्वं व्रजति शोणितं जायते कथम् ।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ ३७॥
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ ३८॥
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ ३९॥
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् ।
किं वर्णं कीदृशं चैव निवेशयति वै मनः ।
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥ ४०॥
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव ।
प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम ॥ ४१॥
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् ।
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ ४२॥
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ ४३॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ ४४॥
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥ ४५॥
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।
आत्मानमालोकयति मनसा प्रहसन्निव ॥ ४६॥
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।
आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् ॥ ४७॥
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ ४८॥
        वासुदेव उवाच
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः ।
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ ४९॥
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ ५०॥
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना ॥ ५१॥
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् ॥ ५२॥
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ ५३॥
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ ५४॥
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ ५५॥
एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ५६॥
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ ५७॥
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ ५८॥
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ ५९॥
एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन ।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ६०॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनविंषोऽध्यायः ॥

           ॥ इति अनुगीता समाप्ता ॥

Image: https://flipboard.com/topic/mahabharata

Saturday, July 22, 2017

Sanskrit Sandhi Splitter using a Statistical Approach

Sanskrit Sandhi Splitter using a Statistical Approach

Back again after a long time here.

New experiment which I have started: Developing a Sanskrit Sandhi Splitter using a Statistical Approach.

Aim of the Project
- To be able to split and/or analyze Sandhi's in Anugita / अनुगीता
- Expected Accuracy: >= 80%
- False Positives: <= 5%

Anugita text is available here: http://sanskritdocuments.org/doc_giitaa/anugiitaa.itx

Approach
1. We will be using Bhagavad Gita because Sandhi Vigraha and Anavaya text is readily available in many places.
See: http://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf

2. Analyze each chapter one by one.

3. In each chapter, analyze and list every possible sandhi viccheda, and sort by frequency.

For example in chapter 1, the 5 most common sandhi rules that have been used are:
1. m<blank> -> M<blank>
2. m<blank>a - > ma
3. H<blank>cha -> shcha
4. a<blank>a -> A
5. aH<blank>a -> o.a

4. Once this list is ready, apply it to the Anugita text.

For example, using Rule 1
tasyAM sabhAyAM ramyAyAM -> tasyAm sabhAyAm ramyAyAm

5. During this checking process, cross-check the word with the database. If the word is already there in the database, there is no need to do sandhi viccheda. Else the word becomes a potential candidate for analysis.

6. There may be false positives which must be addressed, by continuously updating the database.

In an extreme case, if the dictionary is blank, we may get erroneous results/ false positives as below.

rAmo.ashvamapashyat / रामोऽश्वमपश्यत्
- > rAmaH ashvamapashyat / रामः अश्वमपश्यत् (using Rule 1)
-> rAm aH ashvam apashyat / राम् अः अश्वम् अपश्यत् (using Rule 2)
-> ra am aH ashvam  apashyat / र अम् अः अश्वम्  अपश्यत् (using Rule 4)

7. Update the sandhi frequency list chapter by chapter.

8. After Bhagavad Gita is over, start with Hitopadesha.

I will post sandhi results after each run in the following 18 posts, corresponding to the increasing size of frequency list over 18 chapters of Gita.

Only time will tell whether a statistical approach to splitting sandhi will bear fruits or not.

Thanks! Keep coming back for updates.

Wednesday, September 7, 2016

English to Sanskrit Translation - 8

English to Sanskrit Translation - 8

English Sanskrit
 This is a cat.  अयम् बिडालः|
 This is a cow.  इयम् धेनुः|
 This is a garden.  इदम् उद्यानम्|
 These two are cats.  इमौ बिडालौ|
 These two are cows.  इमे धेनू|
 These two are gardens.  इमे उद्याने|
 These are cats.  इमे बिडालाः|
 These are cows.  इमाः धेनवः|
 These are gardens.  इमानि उद्यानानि|
 That is a cat.  सः बिडालः|
 That is a cow.  सा धेनुः|
 That is a garden.  तत् उद्यानम्|
 Those two are cats.  तौ बिडालौ|
 Those two are cows.  ते धेनू|
 Those two are gardens.  ते उद्याने|
 Those are cats.  ते बिडालाः|
 Those are cows.  ताः धेनवः|
 Those are gardens.  तानि उद्यानानि|

English to Sanskrit Translation - 8

English to Sanskrit Translation - 7

English to Sanskrit Translation - 7

 Rama has a cow.  रामस्य अस्ति धेनुम्|
 Sita has a cow.  सीतायाः अस्ति धेनुम्|
 The cow has a cow.  धेन्वाः | धेनोः अस्ति धेनुम्|
 The two cows have a cow.  धेन्वोः स्तः धेनुम्|
 The cows have a cow.  धेनूनाम् सन्ति धेनुम्|
 Two Ramas have a cow.  रामयोः स्तः धेनुम्|
 The Ramas have a cow.  रामाणाम् सन्ति धेनुम्|
 You have a cow.  तव अस्ति धेनुम्|
 You two have a cow.  युवयोः स्तः धेनुम्|
 You all have a cow.  युष्माकम् सन्ति धेनुम्|
 Rama had a cow.  रामस्य आसीत् धेनुम्|
 Sita had a cow.  सीतायाः आसीत् धेनुम्|
 The cow had a cow.  धेन्वाः | धेनोः आसीत् धेनुम्|
 The two cows had a cow.  धेन्वोः आस्ताम् धेनुम्|
 The cows had a cow.  धेनूनाम् आसन् धेनुम्|
 Two Ramas had a cow.  रामयोः आस्ताम् धेनुम्|
 The Ramas had a cow.  रामाणाम् आसन् धेनुम्|
 You had a cow.  तव आसीत् धेनुम्|
 You two had a cow.  युवयोः आस्ताम् धेनुम्|
 You all had a cow.  युष्माकम् आसन् धेनुम्|
 Rama shall have a cow.  रामस्य भविष्यति धेनुम्|
 Sita shall have a cow.  सीतायाः भविष्यति धेनुम्|
 The cow shall have a cow.  धेन्वाः | धेनोः भविष्यति धेनुम्|
 The two cows shall have a cow.  धेन्वोः भविष्यतः धेनुम्|
 The cows shall have a cow.  धेनूनाम् भविष्यन्ति धेनुम्|
 Two Ramas shall have a cow.  रामयोः भविष्यतः धेनुम्|
 The Ramas shall have a cow.  रामाणाम् भविष्यन्ति धेनुम्|
 You shall have a cow.  तव भविष्यसि धेनुम्|
 You two shall have a cow.  युवयोः भविष्यथः धेनुम्|
 You all shall have a cow.  युष्माकम् भविष्यथ धेनुम्|
 Rama has two cows.  रामस्य अस्ति धेनू|
 Sita has two cows.  सीतायाः अस्ति धेनू|
 The cow has two cows.  धेन्वाः | धेनोः अस्ति धेनू|
 The two cows have two cows.  धेनू स्तः धेनू|
 The cows have two cows.  धेनवः सन्ति धेनू|
 Two Ramas have two cows.  रामौ स्तः धेनू|
 The Ramas have two cows.  रामाः सन्ति धेनू|
 You have two cows.  तव अस्ति धेनू|
 You two have two cows.  युवयोः स्तः धेनू|
 You all have two cows.  युष्माकम् सन्ति धेनू|
 Rama had two cows.  रामस्य आसीत् धेनू|
 Sita had two cows.  सीतायाः आसीत् धेनू|
 The cow had two cows.  धेन्वाः | धेनोः आसीत् धेनू|
 The two cows had two cows.  धेन्वोः आस्ताम् धेनू|
 The cows had two cows.  धेनूनाम् आसन् धेनू|
 Two Ramas had two cows.  रामयोः आस्ताम् धेनू|
 The Ramas had two cows.  रामाणाम् आसन् धेनू|
 You had two cows.  तव आसीत् धेनू|
 You two had two cows.  युवयोः आस्ताम् धेनू|
 You all had two cows.  युष्माकम् आसन् धेनू|
 Rama shall have two cows.  रामस्य भविष्यति धेनू|
 Sita shall have two cows.  सीतायाः भविष्यति धेनू|
 The cow shall have two cows.  धेन्वाः | धेनोः भविष्यति धेनू|
 The two cows shall have two cows.  धेन्वोः भविष्यतः धेनू|
 The cows shall have two cows.  धेनूनाम् भविष्यन्ति धेनू|
 Two Ramas shall have two cows.  रामयोः भविष्यतः धेनू|
 The Ramas shall have two cows.  रामाणाम् भविष्यन्ति धेनू|
 You shall have two cows.  तव भविष्यसि धेनू|
 You two shall have two cows.  युवयोः भविष्यथः धेनू|
 You all shall have two cows.  युष्माकम् भविष्यथ धेनू|
 Rama has cows.  रामस्य अस्ति धेनूः|
 Sita has cows.  सीतायाः अस्ति धेनूः|
 The cow has cows.  धेन्वाः | धेनोः अस्ति धेनूः|
 The two cows have cows.  धेन्वोः स्तः धेनूः|
 The cows have cows.  धेनूनाम् सन्ति धेनूः|
 Two Ramas have cows.  रामयोः स्तः धेनूः|
 The Ramas have cows.  रामाणाम् सन्ति धेनूः|
 You have cows.  तव अस्ति धेनूः|
 You two have cows.  युवयोः स्तः धेनूः|
 You all have cows.  युष्माकम् सन्ति धेनूः|
 Rama had cows.  रामस्य आसीत् धेनूः|
 Sita had cows.  सीतायाः आसीत् धेनूः|
 The cow had cows.  धेन्वाः | धेनोः आसीत् धेनूः|
 The two cows had cows.  धेन्वोः आस्ताम् धेनूः|
 The cows had cows.  धेनूनाम् आसन् धेनूः|
 Two Ramas had cows.  रामयोः आस्ताम् धेनूः|
 The Ramas had cows.  रामाणाम् आसन् धेनूः|
 You had cows.  तव आसीत् धेनूः|
 You two had cows.  युवयोः आस्ताम् धेनूः|
 You all had cows.  युष्माकम् आसन् धेनूः|
 Rama shall have cows.  रामस्य भविष्यति धेनूः|
 Sita shall have cows.  सीतायाः भविष्यति धेनूः|
 The cow shall have cows.  धेन्वाः | धेनोः भविष्यति धेनूः|
 The two cows shall have cows.  धेन्वोः भविष्यतः धेनूः|
 The cows shall have cows.  धेनूनाम् भविष्यन्ति धेनूः|
 Two Ramas shall have cows.  रामयोः भविष्यतः धेनूः|
 The Ramas shall have cows.  रामाणाम् भविष्यन्ति धेनूः|
 You shall have cows.  तव भविष्यसि धेनूः|
 You two shall have cows.  युवयोः भविष्यथः धेनूः|
 You all shall have cows.  युष्माकम् भविष्यथ धेनूः|

English to Sanskrit Translation - 7